B 458-18 Kātantra
Manuscript culture infobox
Filmed in: B 458/18
Title: Kātantra
Dimensions: 28.5 x 6.5 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1042
Remarks:
Reel No. B 458/18
Inventory No. 30836
Title Padarohaṇa
Remarks
Author Utsavakīrti
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28.5 x 6.5 cm
Binding Hole(s)
Folios 119
Lines per Page 6
Foliation figures on the verso, in the middle right-hand margin and letters in the left-hand margin.
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/1042
Manuscript Features
Folios 9, 29, 54, 81–83, 87, 102, 121, 122 and 127 are missing.
Excerpts
«Beginning»
❖ oṁ namaḥ sarasvatyai ||
vāgarthadalagandhāḍhyā saurabhyamadhugarbbhiṇī |
mānasaṃ me vibhūṣyāstāṃ bhāratī padapadminī ||
nānāprakaraṇaiḥ śuddhaṃ saṃkṣiptam api cātataṃ skandena darśitoddeśaṃ kātantram iha rājate ||
kumāraṃ sarvvavarmmāṇaṃ kātyāyanaṃ sudurggamaṃ |
trilocanam upādhyāyam upāsya prakriyocyate ||
tyajyatāṃ dvādaśābdīyakleśaśabdānuśāsane |
kavisiṃhāsane roḍhuṃ sevyatāṃ padarohaṇam ||
iha dve vibhaktī syādistyādiśca || tatra syādayaḥ supparyantāḥ (fol 1v1–5)
«End»
adhobhavati || jale guruḥ || adhaḥpatatīty arthaḥ || ṛṇadbhavati || (dikṣiṇī śabdene dhobhavatītyarthaḥ || || arthaviśeṣataḥ prathoktasyā)
upasargeṇa dhātvartho balādanyatra nīyate | gaṇgāsalilamādhuryaṃ sāmudreṇāmbhasā yathā || ❁ ||
śubhaṃ || (fol. 130r7–8)
«Colophon»
Microfilm Details
Reel No. B 458/18
Date of Filming 25-04-1973
Exposures 123
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 26-07-2013
Bibliography