B 458-18 Kātantra

Manuscript culture infobox

Filmed in: B 458/18
Title: Kātantra
Dimensions: 28.5 x 6.5 cm x 128 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/1042
Remarks:


Reel No. B 458/18

Inventory No. 30836

Title Padarohaṇa

Remarks

Author Utsavakīrti

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.5 x 6.5 cm

Binding Hole(s)

Folios 119

Lines per Page 6

Foliation figures on the verso, in the middle right-hand margin and letters in the left-hand margin.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 1/1042

Manuscript Features

Folios 9, 29, 54, 81–83, 87, 102, 121, 122 and 127 are missing.

Excerpts

«Beginning»

❖ oṁ namaḥ sarasvatyai ||

vāgarthadalagandhāḍhyā saurabhyamadhugarbbhiṇī |

mānasaṃ me vibhūṣyāstāṃ bhāratī padapadminī ||

nānāprakaraṇaiḥ śuddhaṃ saṃkṣiptam api cātataṃ skandena darśitoddeśaṃ kātantram iha rājate ||

kumāraṃ sarvvavarmmāṇaṃ kātyāyanaṃ sudurggamaṃ |

trilocanam upādhyāyam upāsya prakriyocyate ||

tyajyatāṃ dvādaśābdīyakleśaśabdānuśāsane |

kavisiṃhāsane roḍhuṃ sevyatāṃ padarohaṇam ||

iha dve vibhaktī syādistyādiśca || tatra syādayaḥ supparyantāḥ (fol 1v1–5)

«End»

adhobhavati || jale guruḥ || adhaḥpatatīty arthaḥ || ṛṇadbhavati || (dikṣiṇī śabdene dhobhavatītyarthaḥ || || arthaviśeṣataḥ prathoktasyā)

upasargeṇa dhātvartho balādanyatra nīyate | gaṇgāsalilamādhuryaṃ sāmudreṇāmbhasā yathā || ❁ ||

śubhaṃ || (fol. 130r7–8)

«Colophon»


Microfilm Details

Reel No. B 458/18

Date of Filming 25-04-1973

Exposures 123

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 26-07-2013

Bibliography